Declension table of ?duṣprekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeduṣprekṣaṇīyaḥ duṣprekṣaṇīyau duṣprekṣaṇīyāḥ
Vocativeduṣprekṣaṇīya duṣprekṣaṇīyau duṣprekṣaṇīyāḥ
Accusativeduṣprekṣaṇīyam duṣprekṣaṇīyau duṣprekṣaṇīyān
Instrumentalduṣprekṣaṇīyena duṣprekṣaṇīyābhyām duṣprekṣaṇīyaiḥ duṣprekṣaṇīyebhiḥ
Dativeduṣprekṣaṇīyāya duṣprekṣaṇīyābhyām duṣprekṣaṇīyebhyaḥ
Ablativeduṣprekṣaṇīyāt duṣprekṣaṇīyābhyām duṣprekṣaṇīyebhyaḥ
Genitiveduṣprekṣaṇīyasya duṣprekṣaṇīyayoḥ duṣprekṣaṇīyānām
Locativeduṣprekṣaṇīye duṣprekṣaṇīyayoḥ duṣprekṣaṇīyeṣu

Compound duṣprekṣaṇīya -

Adverb -duṣprekṣaṇīyam -duṣprekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria