Declension table of ?duṣprekṣa

Deva

NeuterSingularDualPlural
Nominativeduṣprekṣam duṣprekṣe duṣprekṣāṇi
Vocativeduṣprekṣa duṣprekṣe duṣprekṣāṇi
Accusativeduṣprekṣam duṣprekṣe duṣprekṣāṇi
Instrumentalduṣprekṣeṇa duṣprekṣābhyām duṣprekṣaiḥ
Dativeduṣprekṣāya duṣprekṣābhyām duṣprekṣebhyaḥ
Ablativeduṣprekṣāt duṣprekṣābhyām duṣprekṣebhyaḥ
Genitiveduṣprekṣasya duṣprekṣayoḥ duṣprekṣāṇām
Locativeduṣprekṣe duṣprekṣayoḥ duṣprekṣeṣu

Compound duṣprekṣa -

Adverb -duṣprekṣam -duṣprekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria