Declension table of duṣpraveśa

Deva

NeuterSingularDualPlural
Nominativeduṣpraveśam duṣpraveśe duṣpraveśāni
Vocativeduṣpraveśa duṣpraveśe duṣpraveśāni
Accusativeduṣpraveśam duṣpraveśe duṣpraveśāni
Instrumentalduṣpraveśena duṣpraveśābhyām duṣpraveśaiḥ
Dativeduṣpraveśāya duṣpraveśābhyām duṣpraveśebhyaḥ
Ablativeduṣpraveśāt duṣpraveśābhyām duṣpraveśebhyaḥ
Genitiveduṣpraveśasya duṣpraveśayoḥ duṣpraveśānām
Locativeduṣpraveśe duṣpraveśayoḥ duṣpraveśeṣu

Compound duṣpraveśa -

Adverb -duṣpraveśam -duṣpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria