Declension table of ?duṣpravāda

Deva

MasculineSingularDualPlural
Nominativeduṣpravādaḥ duṣpravādau duṣpravādāḥ
Vocativeduṣpravāda duṣpravādau duṣpravādāḥ
Accusativeduṣpravādam duṣpravādau duṣpravādān
Instrumentalduṣpravādena duṣpravādābhyām duṣpravādaiḥ duṣpravādebhiḥ
Dativeduṣpravādāya duṣpravādābhyām duṣpravādebhyaḥ
Ablativeduṣpravādāt duṣpravādābhyām duṣpravādebhyaḥ
Genitiveduṣpravādasya duṣpravādayoḥ duṣpravādānām
Locativeduṣpravāde duṣpravādayoḥ duṣpravādeṣu

Compound duṣpravāda -

Adverb -duṣpravādam -duṣpravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria