Declension table of ?duṣpravṛtti

Deva

FeminineSingularDualPlural
Nominativeduṣpravṛttiḥ duṣpravṛttī duṣpravṛttayaḥ
Vocativeduṣpravṛtte duṣpravṛttī duṣpravṛttayaḥ
Accusativeduṣpravṛttim duṣpravṛttī duṣpravṛttīḥ
Instrumentalduṣpravṛttyā duṣpravṛttibhyām duṣpravṛttibhiḥ
Dativeduṣpravṛttyai duṣpravṛttaye duṣpravṛttibhyām duṣpravṛttibhyaḥ
Ablativeduṣpravṛttyāḥ duṣpravṛtteḥ duṣpravṛttibhyām duṣpravṛttibhyaḥ
Genitiveduṣpravṛttyāḥ duṣpravṛtteḥ duṣpravṛttyoḥ duṣpravṛttīnām
Locativeduṣpravṛttyām duṣpravṛttau duṣpravṛttyoḥ duṣpravṛttiṣu

Compound duṣpravṛtti -

Adverb -duṣpravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria