Declension table of ?duṣpratyabhijña

Deva

MasculineSingularDualPlural
Nominativeduṣpratyabhijñaḥ duṣpratyabhijñau duṣpratyabhijñāḥ
Vocativeduṣpratyabhijña duṣpratyabhijñau duṣpratyabhijñāḥ
Accusativeduṣpratyabhijñam duṣpratyabhijñau duṣpratyabhijñān
Instrumentalduṣpratyabhijñena duṣpratyabhijñābhyām duṣpratyabhijñaiḥ duṣpratyabhijñebhiḥ
Dativeduṣpratyabhijñāya duṣpratyabhijñābhyām duṣpratyabhijñebhyaḥ
Ablativeduṣpratyabhijñāt duṣpratyabhijñābhyām duṣpratyabhijñebhyaḥ
Genitiveduṣpratyabhijñasya duṣpratyabhijñayoḥ duṣpratyabhijñānām
Locativeduṣpratyabhijñe duṣpratyabhijñayoḥ duṣpratyabhijñeṣu

Compound duṣpratyabhijña -

Adverb -duṣpratyabhijñam -duṣpratyabhijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria