Declension table of ?duṣprativīkṣyā

Deva

FeminineSingularDualPlural
Nominativeduṣprativīkṣyā duṣprativīkṣye duṣprativīkṣyāḥ
Vocativeduṣprativīkṣye duṣprativīkṣye duṣprativīkṣyāḥ
Accusativeduṣprativīkṣyām duṣprativīkṣye duṣprativīkṣyāḥ
Instrumentalduṣprativīkṣyayā duṣprativīkṣyābhyām duṣprativīkṣyābhiḥ
Dativeduṣprativīkṣyāyai duṣprativīkṣyābhyām duṣprativīkṣyābhyaḥ
Ablativeduṣprativīkṣyāyāḥ duṣprativīkṣyābhyām duṣprativīkṣyābhyaḥ
Genitiveduṣprativīkṣyāyāḥ duṣprativīkṣyayoḥ duṣprativīkṣyāṇām
Locativeduṣprativīkṣyāyām duṣprativīkṣyayoḥ duṣprativīkṣyāsu

Adverb -duṣprativīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria