Declension table of ?duṣprativīkṣya

Deva

MasculineSingularDualPlural
Nominativeduṣprativīkṣyaḥ duṣprativīkṣyau duṣprativīkṣyāḥ
Vocativeduṣprativīkṣya duṣprativīkṣyau duṣprativīkṣyāḥ
Accusativeduṣprativīkṣyam duṣprativīkṣyau duṣprativīkṣyān
Instrumentalduṣprativīkṣyeṇa duṣprativīkṣyābhyām duṣprativīkṣyaiḥ duṣprativīkṣyebhiḥ
Dativeduṣprativīkṣyāya duṣprativīkṣyābhyām duṣprativīkṣyebhyaḥ
Ablativeduṣprativīkṣyāt duṣprativīkṣyābhyām duṣprativīkṣyebhyaḥ
Genitiveduṣprativīkṣyasya duṣprativīkṣyayoḥ duṣprativīkṣyāṇām
Locativeduṣprativīkṣye duṣprativīkṣyayoḥ duṣprativīkṣyeṣu

Compound duṣprativīkṣya -

Adverb -duṣprativīkṣyam -duṣprativīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria