Declension table of ?duṣprativīkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeduṣprativīkṣaṇīyā duṣprativīkṣaṇīye duṣprativīkṣaṇīyāḥ
Vocativeduṣprativīkṣaṇīye duṣprativīkṣaṇīye duṣprativīkṣaṇīyāḥ
Accusativeduṣprativīkṣaṇīyām duṣprativīkṣaṇīye duṣprativīkṣaṇīyāḥ
Instrumentalduṣprativīkṣaṇīyayā duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyābhiḥ
Dativeduṣprativīkṣaṇīyāyai duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyābhyaḥ
Ablativeduṣprativīkṣaṇīyāyāḥ duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyābhyaḥ
Genitiveduṣprativīkṣaṇīyāyāḥ duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyānām
Locativeduṣprativīkṣaṇīyāyām duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyāsu

Adverb -duṣprativīkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria