Declension table of ?duṣprativīkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeduṣprativīkṣaṇīyam duṣprativīkṣaṇīye duṣprativīkṣaṇīyāni
Vocativeduṣprativīkṣaṇīya duṣprativīkṣaṇīye duṣprativīkṣaṇīyāni
Accusativeduṣprativīkṣaṇīyam duṣprativīkṣaṇīye duṣprativīkṣaṇīyāni
Instrumentalduṣprativīkṣaṇīyena duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyaiḥ
Dativeduṣprativīkṣaṇīyāya duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyebhyaḥ
Ablativeduṣprativīkṣaṇīyāt duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyebhyaḥ
Genitiveduṣprativīkṣaṇīyasya duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyānām
Locativeduṣprativīkṣaṇīye duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyeṣu

Compound duṣprativīkṣaṇīya -

Adverb -duṣprativīkṣaṇīyam -duṣprativīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria