Declension table of ?duṣprativīkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeduṣprativīkṣaṇīyaḥ duṣprativīkṣaṇīyau duṣprativīkṣaṇīyāḥ
Vocativeduṣprativīkṣaṇīya duṣprativīkṣaṇīyau duṣprativīkṣaṇīyāḥ
Accusativeduṣprativīkṣaṇīyam duṣprativīkṣaṇīyau duṣprativīkṣaṇīyān
Instrumentalduṣprativīkṣaṇīyena duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyaiḥ duṣprativīkṣaṇīyebhiḥ
Dativeduṣprativīkṣaṇīyāya duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyebhyaḥ
Ablativeduṣprativīkṣaṇīyāt duṣprativīkṣaṇīyābhyām duṣprativīkṣaṇīyebhyaḥ
Genitiveduṣprativīkṣaṇīyasya duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyānām
Locativeduṣprativīkṣaṇīye duṣprativīkṣaṇīyayoḥ duṣprativīkṣaṇīyeṣu

Compound duṣprativīkṣaṇīya -

Adverb -duṣprativīkṣaṇīyam -duṣprativīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria