Declension table of ?duṣprativāraṇā

Deva

FeminineSingularDualPlural
Nominativeduṣprativāraṇā duṣprativāraṇe duṣprativāraṇāḥ
Vocativeduṣprativāraṇe duṣprativāraṇe duṣprativāraṇāḥ
Accusativeduṣprativāraṇām duṣprativāraṇe duṣprativāraṇāḥ
Instrumentalduṣprativāraṇayā duṣprativāraṇābhyām duṣprativāraṇābhiḥ
Dativeduṣprativāraṇāyai duṣprativāraṇābhyām duṣprativāraṇābhyaḥ
Ablativeduṣprativāraṇāyāḥ duṣprativāraṇābhyām duṣprativāraṇābhyaḥ
Genitiveduṣprativāraṇāyāḥ duṣprativāraṇayoḥ duṣprativāraṇānām
Locativeduṣprativāraṇāyām duṣprativāraṇayoḥ duṣprativāraṇāsu

Adverb -duṣprativāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria