Declension table of ?duṣpratītikara

Deva

NeuterSingularDualPlural
Nominativeduṣpratītikaram duṣpratītikare duṣpratītikarāṇi
Vocativeduṣpratītikara duṣpratītikare duṣpratītikarāṇi
Accusativeduṣpratītikaram duṣpratītikare duṣpratītikarāṇi
Instrumentalduṣpratītikareṇa duṣpratītikarābhyām duṣpratītikaraiḥ
Dativeduṣpratītikarāya duṣpratītikarābhyām duṣpratītikarebhyaḥ
Ablativeduṣpratītikarāt duṣpratītikarābhyām duṣpratītikarebhyaḥ
Genitiveduṣpratītikarasya duṣpratītikarayoḥ duṣpratītikarāṇām
Locativeduṣpratītikare duṣpratītikarayoḥ duṣpratītikareṣu

Compound duṣpratītikara -

Adverb -duṣpratītikaram -duṣpratītikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria