Declension table of ?duṣpratigraha

Deva

MasculineSingularDualPlural
Nominativeduṣpratigrahaḥ duṣpratigrahau duṣpratigrahāḥ
Vocativeduṣpratigraha duṣpratigrahau duṣpratigrahāḥ
Accusativeduṣpratigraham duṣpratigrahau duṣpratigrahān
Instrumentalduṣpratigraheṇa duṣpratigrahābhyām duṣpratigrahaiḥ duṣpratigrahebhiḥ
Dativeduṣpratigrahāya duṣpratigrahābhyām duṣpratigrahebhyaḥ
Ablativeduṣpratigrahāt duṣpratigrahābhyām duṣpratigrahebhyaḥ
Genitiveduṣpratigrahasya duṣpratigrahayoḥ duṣpratigrahāṇām
Locativeduṣpratigrahe duṣpratigrahayoḥ duṣpratigraheṣu

Compound duṣpratigraha -

Adverb -duṣpratigraham -duṣpratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria