Declension table of ?duṣpratarā

Deva

FeminineSingularDualPlural
Nominativeduṣpratarā duṣpratare duṣpratarāḥ
Vocativeduṣpratare duṣpratare duṣpratarāḥ
Accusativeduṣpratarām duṣpratare duṣpratarāḥ
Instrumentalduṣpratarayā duṣpratarābhyām duṣpratarābhiḥ
Dativeduṣpratarāyai duṣpratarābhyām duṣpratarābhyaḥ
Ablativeduṣpratarāyāḥ duṣpratarābhyām duṣpratarābhyaḥ
Genitiveduṣpratarāyāḥ duṣpratarayoḥ duṣpratarāṇām
Locativeduṣpratarāyām duṣpratarayoḥ duṣpratarāsu

Adverb -duṣprataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria