Declension table of ?duṣpratara

Deva

NeuterSingularDualPlural
Nominativeduṣprataram duṣpratare duṣpratarāṇi
Vocativeduṣpratara duṣpratare duṣpratarāṇi
Accusativeduṣprataram duṣpratare duṣpratarāṇi
Instrumentalduṣpratareṇa duṣpratarābhyām duṣprataraiḥ
Dativeduṣpratarāya duṣpratarābhyām duṣpratarebhyaḥ
Ablativeduṣpratarāt duṣpratarābhyām duṣpratarebhyaḥ
Genitiveduṣpratarasya duṣpratarayoḥ duṣpratarāṇām
Locativeduṣpratare duṣpratarayoḥ duṣpratareṣu

Compound duṣpratara -

Adverb -duṣprataram -duṣpratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria