Declension table of ?duṣpratara

Deva

MasculineSingularDualPlural
Nominativeduṣprataraḥ duṣpratarau duṣpratarāḥ
Vocativeduṣpratara duṣpratarau duṣpratarāḥ
Accusativeduṣprataram duṣpratarau duṣpratarān
Instrumentalduṣpratareṇa duṣpratarābhyām duṣprataraiḥ duṣpratarebhiḥ
Dativeduṣpratarāya duṣpratarābhyām duṣpratarebhyaḥ
Ablativeduṣpratarāt duṣpratarābhyām duṣpratarebhyaḥ
Genitiveduṣpratarasya duṣpratarayoḥ duṣpratarāṇām
Locativeduṣpratare duṣpratarayoḥ duṣpratareṣu

Compound duṣpratara -

Adverb -duṣprataram -duṣpratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria