Declension table of ?duṣprasū

Deva

FeminineSingularDualPlural
Nominativeduṣprasūḥ duṣprasuvau duṣprasuvaḥ
Vocativeduṣprasūḥ duṣprasu duṣprasuvau duṣprasuvaḥ
Accusativeduṣprasuvam duṣprasuvau duṣprasuvaḥ
Instrumentalduṣprasuvā duṣprasūbhyām duṣprasūbhiḥ
Dativeduṣprasuvai duṣprasuve duṣprasūbhyām duṣprasūbhyaḥ
Ablativeduṣprasuvāḥ duṣprasuvaḥ duṣprasūbhyām duṣprasūbhyaḥ
Genitiveduṣprasuvāḥ duṣprasuvaḥ duṣprasuvoḥ duṣprasūnām duṣprasuvām
Locativeduṣprasuvi duṣprasuvām duṣprasuvoḥ duṣprasūṣu

Compound duṣprasū -

Adverb -duṣprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria