Declension table of ?duṣprasaha

Deva

NeuterSingularDualPlural
Nominativeduṣprasaham duṣprasahe duṣprasahāni
Vocativeduṣprasaha duṣprasahe duṣprasahāni
Accusativeduṣprasaham duṣprasahe duṣprasahāni
Instrumentalduṣprasahena duṣprasahābhyām duṣprasahaiḥ
Dativeduṣprasahāya duṣprasahābhyām duṣprasahebhyaḥ
Ablativeduṣprasahāt duṣprasahābhyām duṣprasahebhyaḥ
Genitiveduṣprasahasya duṣprasahayoḥ duṣprasahānām
Locativeduṣprasahe duṣprasahayoḥ duṣprasaheṣu

Compound duṣprasaha -

Adverb -duṣprasaham -duṣprasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria