Declension table of ?duṣprasādhya

Deva

NeuterSingularDualPlural
Nominativeduṣprasādhyam duṣprasādhye duṣprasādhyāni
Vocativeduṣprasādhya duṣprasādhye duṣprasādhyāni
Accusativeduṣprasādhyam duṣprasādhye duṣprasādhyāni
Instrumentalduṣprasādhyena duṣprasādhyābhyām duṣprasādhyaiḥ
Dativeduṣprasādhyāya duṣprasādhyābhyām duṣprasādhyebhyaḥ
Ablativeduṣprasādhyāt duṣprasādhyābhyām duṣprasādhyebhyaḥ
Genitiveduṣprasādhyasya duṣprasādhyayoḥ duṣprasādhyānām
Locativeduṣprasādhye duṣprasādhyayoḥ duṣprasādhyeṣu

Compound duṣprasādhya -

Adverb -duṣprasādhyam -duṣprasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria