Declension table of ?duṣprasādhana

Deva

NeuterSingularDualPlural
Nominativeduṣprasādhanam duṣprasādhane duṣprasādhanāni
Vocativeduṣprasādhana duṣprasādhane duṣprasādhanāni
Accusativeduṣprasādhanam duṣprasādhane duṣprasādhanāni
Instrumentalduṣprasādhanena duṣprasādhanābhyām duṣprasādhanaiḥ
Dativeduṣprasādhanāya duṣprasādhanābhyām duṣprasādhanebhyaḥ
Ablativeduṣprasādhanāt duṣprasādhanābhyām duṣprasādhanebhyaḥ
Genitiveduṣprasādhanasya duṣprasādhanayoḥ duṣprasādhanānām
Locativeduṣprasādhane duṣprasādhanayoḥ duṣprasādhaneṣu

Compound duṣprasādhana -

Adverb -duṣprasādhanam -duṣprasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria