Declension table of ?duṣprasādhana

Deva

MasculineSingularDualPlural
Nominativeduṣprasādhanaḥ duṣprasādhanau duṣprasādhanāḥ
Vocativeduṣprasādhana duṣprasādhanau duṣprasādhanāḥ
Accusativeduṣprasādhanam duṣprasādhanau duṣprasādhanān
Instrumentalduṣprasādhanena duṣprasādhanābhyām duṣprasādhanaiḥ duṣprasādhanebhiḥ
Dativeduṣprasādhanāya duṣprasādhanābhyām duṣprasādhanebhyaḥ
Ablativeduṣprasādhanāt duṣprasādhanābhyām duṣprasādhanebhyaḥ
Genitiveduṣprasādhanasya duṣprasādhanayoḥ duṣprasādhanānām
Locativeduṣprasādhane duṣprasādhanayoḥ duṣprasādhaneṣu

Compound duṣprasādhana -

Adverb -duṣprasādhanam -duṣprasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria