Declension table of ?duṣprasādanā

Deva

FeminineSingularDualPlural
Nominativeduṣprasādanā duṣprasādane duṣprasādanāḥ
Vocativeduṣprasādane duṣprasādane duṣprasādanāḥ
Accusativeduṣprasādanām duṣprasādane duṣprasādanāḥ
Instrumentalduṣprasādanayā duṣprasādanābhyām duṣprasādanābhiḥ
Dativeduṣprasādanāyai duṣprasādanābhyām duṣprasādanābhyaḥ
Ablativeduṣprasādanāyāḥ duṣprasādanābhyām duṣprasādanābhyaḥ
Genitiveduṣprasādanāyāḥ duṣprasādanayoḥ duṣprasādanānām
Locativeduṣprasādanāyām duṣprasādanayoḥ duṣprasādanāsu

Adverb -duṣprasādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria