Declension table of ?duṣprasādana

Deva

NeuterSingularDualPlural
Nominativeduṣprasādanam duṣprasādane duṣprasādanāni
Vocativeduṣprasādana duṣprasādane duṣprasādanāni
Accusativeduṣprasādanam duṣprasādane duṣprasādanāni
Instrumentalduṣprasādanena duṣprasādanābhyām duṣprasādanaiḥ
Dativeduṣprasādanāya duṣprasādanābhyām duṣprasādanebhyaḥ
Ablativeduṣprasādanāt duṣprasādanābhyām duṣprasādanebhyaḥ
Genitiveduṣprasādanasya duṣprasādanayoḥ duṣprasādanānām
Locativeduṣprasādane duṣprasādanayoḥ duṣprasādaneṣu

Compound duṣprasādana -

Adverb -duṣprasādanam -duṣprasādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria