Declension table of ?duṣprakampyā

Deva

FeminineSingularDualPlural
Nominativeduṣprakampyā duṣprakampye duṣprakampyāḥ
Vocativeduṣprakampye duṣprakampye duṣprakampyāḥ
Accusativeduṣprakampyām duṣprakampye duṣprakampyāḥ
Instrumentalduṣprakampyayā duṣprakampyābhyām duṣprakampyābhiḥ
Dativeduṣprakampyāyai duṣprakampyābhyām duṣprakampyābhyaḥ
Ablativeduṣprakampyāyāḥ duṣprakampyābhyām duṣprakampyābhyaḥ
Genitiveduṣprakampyāyāḥ duṣprakampyayoḥ duṣprakampyāṇām
Locativeduṣprakampyāyām duṣprakampyayoḥ duṣprakampyāsu

Adverb -duṣprakampyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria