Declension table of ?duṣprakampā

Deva

FeminineSingularDualPlural
Nominativeduṣprakampā duṣprakampe duṣprakampāḥ
Vocativeduṣprakampe duṣprakampe duṣprakampāḥ
Accusativeduṣprakampām duṣprakampe duṣprakampāḥ
Instrumentalduṣprakampayā duṣprakampābhyām duṣprakampābhiḥ
Dativeduṣprakampāyai duṣprakampābhyām duṣprakampābhyaḥ
Ablativeduṣprakampāyāḥ duṣprakampābhyām duṣprakampābhyaḥ
Genitiveduṣprakampāyāḥ duṣprakampayoḥ duṣprakampāṇām
Locativeduṣprakampāyām duṣprakampayoḥ duṣprakampāsu

Adverb -duṣprakampam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria