Declension table of ?duṣprakampa

Deva

NeuterSingularDualPlural
Nominativeduṣprakampam duṣprakampe duṣprakampāṇi
Vocativeduṣprakampa duṣprakampe duṣprakampāṇi
Accusativeduṣprakampam duṣprakampe duṣprakampāṇi
Instrumentalduṣprakampeṇa duṣprakampābhyām duṣprakampaiḥ
Dativeduṣprakampāya duṣprakampābhyām duṣprakampebhyaḥ
Ablativeduṣprakampāt duṣprakampābhyām duṣprakampebhyaḥ
Genitiveduṣprakampasya duṣprakampayoḥ duṣprakampāṇām
Locativeduṣprakampe duṣprakampayoḥ duṣprakampeṣu

Compound duṣprakampa -

Adverb -duṣprakampam -duṣprakampāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria