Declension table of ?duṣprakāśa

Deva

MasculineSingularDualPlural
Nominativeduṣprakāśaḥ duṣprakāśau duṣprakāśāḥ
Vocativeduṣprakāśa duṣprakāśau duṣprakāśāḥ
Accusativeduṣprakāśam duṣprakāśau duṣprakāśān
Instrumentalduṣprakāśena duṣprakāśābhyām duṣprakāśaiḥ duṣprakāśebhiḥ
Dativeduṣprakāśāya duṣprakāśābhyām duṣprakāśebhyaḥ
Ablativeduṣprakāśāt duṣprakāśābhyām duṣprakāśebhyaḥ
Genitiveduṣprakāśasya duṣprakāśayoḥ duṣprakāśānām
Locativeduṣprakāśe duṣprakāśayoḥ duṣprakāśeṣu

Compound duṣprakāśa -

Adverb -duṣprakāśam -duṣprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria