Declension table of ?duṣprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativeduṣprakṛti_ā duṣprakṛti_e duṣprakṛti_āḥ
Vocativeduṣprakṛti_e duṣprakṛti_e duṣprakṛti_āḥ
Accusativeduṣprakṛti_ām duṣprakṛti_e duṣprakṛti_āḥ
Instrumentalduṣprakṛti_ayā duṣprakṛti_ābhyām duṣprakṛti_ābhiḥ
Dativeduṣprakṛti_āyai duṣprakṛti_ābhyām duṣprakṛti_ābhyaḥ
Ablativeduṣprakṛti_āyāḥ duṣprakṛti_ābhyām duṣprakṛti_ābhyaḥ
Genitiveduṣprakṛti_āyāḥ duṣprakṛti_ayoḥ duṣprakṛti_ānām
Locativeduṣprakṛti_āyām duṣprakṛti_ayoḥ duṣprakṛti_āsu

Adverb -duṣprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria