Declension table of ?duṣprakṛti

Deva

FeminineSingularDualPlural
Nominativeduṣprakṛtiḥ duṣprakṛtī duṣprakṛtayaḥ
Vocativeduṣprakṛte duṣprakṛtī duṣprakṛtayaḥ
Accusativeduṣprakṛtim duṣprakṛtī duṣprakṛtīḥ
Instrumentalduṣprakṛtyā duṣprakṛtibhyām duṣprakṛtibhiḥ
Dativeduṣprakṛtyai duṣprakṛtaye duṣprakṛtibhyām duṣprakṛtibhyaḥ
Ablativeduṣprakṛtyāḥ duṣprakṛteḥ duṣprakṛtibhyām duṣprakṛtibhyaḥ
Genitiveduṣprakṛtyāḥ duṣprakṛteḥ duṣprakṛtyoḥ duṣprakṛtīnām
Locativeduṣprakṛtyām duṣprakṛtau duṣprakṛtyoḥ duṣprakṛtiṣu

Compound duṣprakṛti -

Adverb -duṣprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria