Declension table of ?duṣprajñatva

Deva

NeuterSingularDualPlural
Nominativeduṣprajñatvam duṣprajñatve duṣprajñatvāni
Vocativeduṣprajñatva duṣprajñatve duṣprajñatvāni
Accusativeduṣprajñatvam duṣprajñatve duṣprajñatvāni
Instrumentalduṣprajñatvena duṣprajñatvābhyām duṣprajñatvaiḥ
Dativeduṣprajñatvāya duṣprajñatvābhyām duṣprajñatvebhyaḥ
Ablativeduṣprajñatvāt duṣprajñatvābhyām duṣprajñatvebhyaḥ
Genitiveduṣprajñatvasya duṣprajñatvayoḥ duṣprajñatvānām
Locativeduṣprajñatve duṣprajñatvayoḥ duṣprajñatveṣu

Compound duṣprajñatva -

Adverb -duṣprajñatvam -duṣprajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria