Declension table of ?duṣprajñāna

Deva

NeuterSingularDualPlural
Nominativeduṣprajñānam duṣprajñāne duṣprajñānāni
Vocativeduṣprajñāna duṣprajñāne duṣprajñānāni
Accusativeduṣprajñānam duṣprajñāne duṣprajñānāni
Instrumentalduṣprajñānena duṣprajñānābhyām duṣprajñānaiḥ
Dativeduṣprajñānāya duṣprajñānābhyām duṣprajñānebhyaḥ
Ablativeduṣprajñānāt duṣprajñānābhyām duṣprajñānebhyaḥ
Genitiveduṣprajñānasya duṣprajñānayoḥ duṣprajñānānām
Locativeduṣprajñāne duṣprajñānayoḥ duṣprajñāneṣu

Compound duṣprajñāna -

Adverb -duṣprajñānam -duṣprajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria