Declension table of ?duṣpraja

Deva

MasculineSingularDualPlural
Nominativeduṣprajaḥ duṣprajau duṣprajāḥ
Vocativeduṣpraja duṣprajau duṣprajāḥ
Accusativeduṣprajam duṣprajau duṣprajān
Instrumentalduṣprajena duṣprajābhyām duṣprajaiḥ duṣprajebhiḥ
Dativeduṣprajāya duṣprajābhyām duṣprajebhyaḥ
Ablativeduṣprajāt duṣprajābhyām duṣprajebhyaḥ
Genitiveduṣprajasya duṣprajayoḥ duṣprajānām
Locativeduṣpraje duṣprajayoḥ duṣprajeṣu

Compound duṣpraja -

Adverb -duṣprajam -duṣprajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria