Declension table of ?duṣpradharṣiṇī

Deva

FeminineSingularDualPlural
Nominativeduṣpradharṣiṇī duṣpradharṣiṇyau duṣpradharṣiṇyaḥ
Vocativeduṣpradharṣiṇi duṣpradharṣiṇyau duṣpradharṣiṇyaḥ
Accusativeduṣpradharṣiṇīm duṣpradharṣiṇyau duṣpradharṣiṇīḥ
Instrumentalduṣpradharṣiṇyā duṣpradharṣiṇībhyām duṣpradharṣiṇībhiḥ
Dativeduṣpradharṣiṇyai duṣpradharṣiṇībhyām duṣpradharṣiṇībhyaḥ
Ablativeduṣpradharṣiṇyāḥ duṣpradharṣiṇībhyām duṣpradharṣiṇībhyaḥ
Genitiveduṣpradharṣiṇyāḥ duṣpradharṣiṇyoḥ duṣpradharṣiṇīnām
Locativeduṣpradharṣiṇyām duṣpradharṣiṇyoḥ duṣpradharṣiṇīṣu

Compound duṣpradharṣiṇi - duṣpradharṣiṇī -

Adverb -duṣpradharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria