Declension table of ?duṣpradharṣā

Deva

FeminineSingularDualPlural
Nominativeduṣpradharṣā duṣpradharṣe duṣpradharṣāḥ
Vocativeduṣpradharṣe duṣpradharṣe duṣpradharṣāḥ
Accusativeduṣpradharṣām duṣpradharṣe duṣpradharṣāḥ
Instrumentalduṣpradharṣayā duṣpradharṣābhyām duṣpradharṣābhiḥ
Dativeduṣpradharṣāyai duṣpradharṣābhyām duṣpradharṣābhyaḥ
Ablativeduṣpradharṣāyāḥ duṣpradharṣābhyām duṣpradharṣābhyaḥ
Genitiveduṣpradharṣāyāḥ duṣpradharṣayoḥ duṣpradharṣāṇām
Locativeduṣpradharṣāyām duṣpradharṣayoḥ duṣpradharṣāsu

Adverb -duṣpradharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria