Declension table of ?duṣpradharṣaṇī

Deva

FeminineSingularDualPlural
Nominativeduṣpradharṣaṇī duṣpradharṣaṇyau duṣpradharṣaṇyaḥ
Vocativeduṣpradharṣaṇi duṣpradharṣaṇyau duṣpradharṣaṇyaḥ
Accusativeduṣpradharṣaṇīm duṣpradharṣaṇyau duṣpradharṣaṇīḥ
Instrumentalduṣpradharṣaṇyā duṣpradharṣaṇībhyām duṣpradharṣaṇībhiḥ
Dativeduṣpradharṣaṇyai duṣpradharṣaṇībhyām duṣpradharṣaṇībhyaḥ
Ablativeduṣpradharṣaṇyāḥ duṣpradharṣaṇībhyām duṣpradharṣaṇībhyaḥ
Genitiveduṣpradharṣaṇyāḥ duṣpradharṣaṇyoḥ duṣpradharṣaṇīnām
Locativeduṣpradharṣaṇyām duṣpradharṣaṇyoḥ duṣpradharṣaṇīṣu

Compound duṣpradharṣaṇi - duṣpradharṣaṇī -

Adverb -duṣpradharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria