Declension table of ?duṣpradharṣaṇa

Deva

NeuterSingularDualPlural
Nominativeduṣpradharṣaṇam duṣpradharṣaṇe duṣpradharṣaṇāni
Vocativeduṣpradharṣaṇa duṣpradharṣaṇe duṣpradharṣaṇāni
Accusativeduṣpradharṣaṇam duṣpradharṣaṇe duṣpradharṣaṇāni
Instrumentalduṣpradharṣaṇena duṣpradharṣaṇābhyām duṣpradharṣaṇaiḥ
Dativeduṣpradharṣaṇāya duṣpradharṣaṇābhyām duṣpradharṣaṇebhyaḥ
Ablativeduṣpradharṣaṇāt duṣpradharṣaṇābhyām duṣpradharṣaṇebhyaḥ
Genitiveduṣpradharṣaṇasya duṣpradharṣaṇayoḥ duṣpradharṣaṇānām
Locativeduṣpradharṣaṇe duṣpradharṣaṇayoḥ duṣpradharṣaṇeṣu

Compound duṣpradharṣaṇa -

Adverb -duṣpradharṣaṇam -duṣpradharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria