Declension table of ?duṣpradharṣaṇa

Deva

MasculineSingularDualPlural
Nominativeduṣpradharṣaṇaḥ duṣpradharṣaṇau duṣpradharṣaṇāḥ
Vocativeduṣpradharṣaṇa duṣpradharṣaṇau duṣpradharṣaṇāḥ
Accusativeduṣpradharṣaṇam duṣpradharṣaṇau duṣpradharṣaṇān
Instrumentalduṣpradharṣaṇena duṣpradharṣaṇābhyām duṣpradharṣaṇaiḥ duṣpradharṣaṇebhiḥ
Dativeduṣpradharṣaṇāya duṣpradharṣaṇābhyām duṣpradharṣaṇebhyaḥ
Ablativeduṣpradharṣaṇāt duṣpradharṣaṇābhyām duṣpradharṣaṇebhyaḥ
Genitiveduṣpradharṣaṇasya duṣpradharṣaṇayoḥ duṣpradharṣaṇānām
Locativeduṣpradharṣaṇe duṣpradharṣaṇayoḥ duṣpradharṣaṇeṣu

Compound duṣpradharṣaṇa -

Adverb -duṣpradharṣaṇam -duṣpradharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria