Declension table of ?duṣpradharṣa

Deva

NeuterSingularDualPlural
Nominativeduṣpradharṣam duṣpradharṣe duṣpradharṣāṇi
Vocativeduṣpradharṣa duṣpradharṣe duṣpradharṣāṇi
Accusativeduṣpradharṣam duṣpradharṣe duṣpradharṣāṇi
Instrumentalduṣpradharṣeṇa duṣpradharṣābhyām duṣpradharṣaiḥ
Dativeduṣpradharṣāya duṣpradharṣābhyām duṣpradharṣebhyaḥ
Ablativeduṣpradharṣāt duṣpradharṣābhyām duṣpradharṣebhyaḥ
Genitiveduṣpradharṣasya duṣpradharṣayoḥ duṣpradharṣāṇām
Locativeduṣpradharṣe duṣpradharṣayoḥ duṣpradharṣeṣu

Compound duṣpradharṣa -

Adverb -duṣpradharṣam -duṣpradharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria