Declension table of ?duṣpradharṣa

Deva

MasculineSingularDualPlural
Nominativeduṣpradharṣaḥ duṣpradharṣau duṣpradharṣāḥ
Vocativeduṣpradharṣa duṣpradharṣau duṣpradharṣāḥ
Accusativeduṣpradharṣam duṣpradharṣau duṣpradharṣān
Instrumentalduṣpradharṣeṇa duṣpradharṣābhyām duṣpradharṣaiḥ duṣpradharṣebhiḥ
Dativeduṣpradharṣāya duṣpradharṣābhyām duṣpradharṣebhyaḥ
Ablativeduṣpradharṣāt duṣpradharṣābhyām duṣpradharṣebhyaḥ
Genitiveduṣpradharṣasya duṣpradharṣayoḥ duṣpradharṣāṇām
Locativeduṣpradharṣe duṣpradharṣayoḥ duṣpradharṣeṣu

Compound duṣpradharṣa -

Adverb -duṣpradharṣam -duṣpradharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria