Declension table of ?duṣpradhṛṣya

Deva

NeuterSingularDualPlural
Nominativeduṣpradhṛṣyam duṣpradhṛṣye duṣpradhṛṣyāṇi
Vocativeduṣpradhṛṣya duṣpradhṛṣye duṣpradhṛṣyāṇi
Accusativeduṣpradhṛṣyam duṣpradhṛṣye duṣpradhṛṣyāṇi
Instrumentalduṣpradhṛṣyeṇa duṣpradhṛṣyābhyām duṣpradhṛṣyaiḥ
Dativeduṣpradhṛṣyāya duṣpradhṛṣyābhyām duṣpradhṛṣyebhyaḥ
Ablativeduṣpradhṛṣyāt duṣpradhṛṣyābhyām duṣpradhṛṣyebhyaḥ
Genitiveduṣpradhṛṣyasya duṣpradhṛṣyayoḥ duṣpradhṛṣyāṇām
Locativeduṣpradhṛṣye duṣpradhṛṣyayoḥ duṣpradhṛṣyeṣu

Compound duṣpradhṛṣya -

Adverb -duṣpradhṛṣyam -duṣpradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria