Declension table of ?duṣpradhṛṣya

Deva

MasculineSingularDualPlural
Nominativeduṣpradhṛṣyaḥ duṣpradhṛṣyau duṣpradhṛṣyāḥ
Vocativeduṣpradhṛṣya duṣpradhṛṣyau duṣpradhṛṣyāḥ
Accusativeduṣpradhṛṣyam duṣpradhṛṣyau duṣpradhṛṣyān
Instrumentalduṣpradhṛṣyeṇa duṣpradhṛṣyābhyām duṣpradhṛṣyaiḥ duṣpradhṛṣyebhiḥ
Dativeduṣpradhṛṣyāya duṣpradhṛṣyābhyām duṣpradhṛṣyebhyaḥ
Ablativeduṣpradhṛṣyāt duṣpradhṛṣyābhyām duṣpradhṛṣyebhyaḥ
Genitiveduṣpradhṛṣyasya duṣpradhṛṣyayoḥ duṣpradhṛṣyāṇām
Locativeduṣpradhṛṣye duṣpradhṛṣyayoḥ duṣpradhṛṣyeṣu

Compound duṣpradhṛṣya -

Adverb -duṣpradhṛṣyam -duṣpradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria