Declension table of ?duṣprada

Deva

MasculineSingularDualPlural
Nominativeduṣpradaḥ duṣpradau duṣpradāḥ
Vocativeduṣprada duṣpradau duṣpradāḥ
Accusativeduṣpradam duṣpradau duṣpradān
Instrumentalduṣpradena duṣpradābhyām duṣpradaiḥ duṣpradebhiḥ
Dativeduṣpradāya duṣpradābhyām duṣpradebhyaḥ
Ablativeduṣpradāt duṣpradābhyām duṣpradebhyaḥ
Genitiveduṣpradasya duṣpradayoḥ duṣpradānām
Locativeduṣprade duṣpradayoḥ duṣpradeṣu

Compound duṣprada -

Adverb -duṣpradam -duṣpradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria