Declension table of ?duṣprabodha

Deva

MasculineSingularDualPlural
Nominativeduṣprabodhaḥ duṣprabodhau duṣprabodhāḥ
Vocativeduṣprabodha duṣprabodhau duṣprabodhāḥ
Accusativeduṣprabodham duṣprabodhau duṣprabodhān
Instrumentalduṣprabodhena duṣprabodhābhyām duṣprabodhaiḥ duṣprabodhebhiḥ
Dativeduṣprabodhāya duṣprabodhābhyām duṣprabodhebhyaḥ
Ablativeduṣprabodhāt duṣprabodhābhyām duṣprabodhebhyaḥ
Genitiveduṣprabodhasya duṣprabodhayoḥ duṣprabodhānām
Locativeduṣprabodhe duṣprabodhayoḥ duṣprabodheṣu

Compound duṣprabodha -

Adverb -duṣprabodham -duṣprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria