Declension table of ?duṣprabhañjana

Deva

MasculineSingularDualPlural
Nominativeduṣprabhañjanaḥ duṣprabhañjanau duṣprabhañjanāḥ
Vocativeduṣprabhañjana duṣprabhañjanau duṣprabhañjanāḥ
Accusativeduṣprabhañjanam duṣprabhañjanau duṣprabhañjanān
Instrumentalduṣprabhañjanena duṣprabhañjanābhyām duṣprabhañjanaiḥ duṣprabhañjanebhiḥ
Dativeduṣprabhañjanāya duṣprabhañjanābhyām duṣprabhañjanebhyaḥ
Ablativeduṣprabhañjanāt duṣprabhañjanābhyām duṣprabhañjanebhyaḥ
Genitiveduṣprabhañjanasya duṣprabhañjanayoḥ duṣprabhañjanānām
Locativeduṣprabhañjane duṣprabhañjanayoḥ duṣprabhañjaneṣu

Compound duṣprabhañjana -

Adverb -duṣprabhañjanam -duṣprabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria