Declension table of duṣprāpya

Deva

NeuterSingularDualPlural
Nominativeduṣprāpyam duṣprāpye duṣprāpyāṇi
Vocativeduṣprāpya duṣprāpye duṣprāpyāṇi
Accusativeduṣprāpyam duṣprāpye duṣprāpyāṇi
Instrumentalduṣprāpyeṇa duṣprāpyābhyām duṣprāpyaiḥ
Dativeduṣprāpyāya duṣprāpyābhyām duṣprāpyebhyaḥ
Ablativeduṣprāpyāt duṣprāpyābhyām duṣprāpyebhyaḥ
Genitiveduṣprāpyasya duṣprāpyayoḥ duṣprāpyāṇām
Locativeduṣprāpye duṣprāpyayoḥ duṣprāpyeṣu

Compound duṣprāpya -

Adverb -duṣprāpyam -duṣprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria