Declension table of duṣprāpya

Deva

MasculineSingularDualPlural
Nominativeduṣprāpyaḥ duṣprāpyau duṣprāpyāḥ
Vocativeduṣprāpya duṣprāpyau duṣprāpyāḥ
Accusativeduṣprāpyam duṣprāpyau duṣprāpyān
Instrumentalduṣprāpyeṇa duṣprāpyābhyām duṣprāpyaiḥ duṣprāpyebhiḥ
Dativeduṣprāpyāya duṣprāpyābhyām duṣprāpyebhyaḥ
Ablativeduṣprāpyāt duṣprāpyābhyām duṣprāpyebhyaḥ
Genitiveduṣprāpyasya duṣprāpyayoḥ duṣprāpyāṇām
Locativeduṣprāpye duṣprāpyayoḥ duṣprāpyeṣu

Compound duṣprāpya -

Adverb -duṣprāpyam -duṣprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria