Declension table of ?duṣprāpaṇā

Deva

FeminineSingularDualPlural
Nominativeduṣprāpaṇā duṣprāpaṇe duṣprāpaṇāḥ
Vocativeduṣprāpaṇe duṣprāpaṇe duṣprāpaṇāḥ
Accusativeduṣprāpaṇām duṣprāpaṇe duṣprāpaṇāḥ
Instrumentalduṣprāpaṇayā duṣprāpaṇābhyām duṣprāpaṇābhiḥ
Dativeduṣprāpaṇāyai duṣprāpaṇābhyām duṣprāpaṇābhyaḥ
Ablativeduṣprāpaṇāyāḥ duṣprāpaṇābhyām duṣprāpaṇābhyaḥ
Genitiveduṣprāpaṇāyāḥ duṣprāpaṇayoḥ duṣprāpaṇānām
Locativeduṣprāpaṇāyām duṣprāpaṇayoḥ duṣprāpaṇāsu

Adverb -duṣprāpaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria