Declension table of ?duṣprāpaṇa

Deva

MasculineSingularDualPlural
Nominativeduṣprāpaṇaḥ duṣprāpaṇau duṣprāpaṇāḥ
Vocativeduṣprāpaṇa duṣprāpaṇau duṣprāpaṇāḥ
Accusativeduṣprāpaṇam duṣprāpaṇau duṣprāpaṇān
Instrumentalduṣprāpaṇena duṣprāpaṇābhyām duṣprāpaṇaiḥ duṣprāpaṇebhiḥ
Dativeduṣprāpaṇāya duṣprāpaṇābhyām duṣprāpaṇebhyaḥ
Ablativeduṣprāpaṇāt duṣprāpaṇābhyām duṣprāpaṇebhyaḥ
Genitiveduṣprāpaṇasya duṣprāpaṇayoḥ duṣprāpaṇānām
Locativeduṣprāpaṇe duṣprāpaṇayoḥ duṣprāpaṇeṣu

Compound duṣprāpaṇa -

Adverb -duṣprāpaṇam -duṣprāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria