Declension table of duṣprāpa

Deva

NeuterSingularDualPlural
Nominativeduṣprāpam duṣprāpe duṣprāpāṇi
Vocativeduṣprāpa duṣprāpe duṣprāpāṇi
Accusativeduṣprāpam duṣprāpe duṣprāpāṇi
Instrumentalduṣprāpeṇa duṣprāpābhyām duṣprāpaiḥ
Dativeduṣprāpāya duṣprāpābhyām duṣprāpebhyaḥ
Ablativeduṣprāpāt duṣprāpābhyām duṣprāpebhyaḥ
Genitiveduṣprāpasya duṣprāpayoḥ duṣprāpāṇām
Locativeduṣprāpe duṣprāpayoḥ duṣprāpeṣu

Compound duṣprāpa -

Adverb -duṣprāpam -duṣprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria